Tattvasiddhiḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

तत्त्वसिद्धिः


 



ācāryaśāntarakṣitaviracitā



 



tattvasiddhiḥ



 



|ṃamaḥ sakalakaluṣāpahāriṇe śrīvajrasattvāya ||



 



vajrayānaṃ namaskṛtya mahāsukhasukhākaram |



tattvasiddhiṃ pravakṣyāmi sammohavinivṛttaye ||1||



 



etasmin vajramahāyāne ye kecid anupacita-kuśala-vāsanāsantānāḥ,samāropita bhāvabhāvanāḥ,svavikalpānilapreyamāṇa-matayaḥ,sakala-kalikālakalaṅkapaṅkapaṭala-malīmasa-mānasāḥ,asamadhigata-saṃsārasāgarataraṇopāyāḥ,svavikalpānalpasaṅkalpitadhiyaḥ,viṣamagranthisthānadainyapatitāḥ,durbodhagrahāveśavaśākulitacetaso'nupāsitācāryāḥ,paramārthabhāvanopadeśarahitāḥ,śrīmanmahāsukhavajrasattvatvam,analpakalpāsaṃkhyenāpi mārgāntareṇādhigamyaṃ vajrayānopāyayuktānām ihaiva janmani anāyāsasādhyasthira-sarvabhāva [svabhāvam],anādinidha[na]m,anālayam,akhilasattvasantānaṃ,svasaṃvedyasvabhāvam,mahāpuṇyahetum,adhigamalakṣaṇaṃ,tadupāyabhū(taṃ)ca mahāvajrayānaṃ samastayānottamamāgamaṃ lakṣaṇaṃ na pratipadyante,teṣām ajñānatimirapaṭalavinivṛttaye yuktyāgamābhyām abhidhīyate kiñcit ||



 



tatra prajñopāyaparigṛhītā rūpādayo viṣayāḥ paribhogabhāvamāpadyamānāḥ viśiṣṭaphalāvāhakā bhavantītyavaśyameva prekṣāvadbhirabhyupagantavyam | viśiṣṭā hi sāmagrī viśiṣṭameva phalaṃ janayatīti sarvavādiprasiddham | yathāpṛthivyādibhyaḥ samutpannamāmalakaphalaṃ kaṣāyarasamanubhūyate,punaḥ kṣīrāvasekādimadhikaṃ kāraṇamāsādya tadeva madhuratayā pratīyate | tadevaṃ - yathā kāraṇāntarābhisaṃskṛtaṃ kāraṇaṃ viśiṣṭaphalāvāhakatvena pratyakṣeṇaiva dṛśyate,evamete rūpādayo viṣayā mahāmudrāniṣpattau mantramudrādhiṣṭhitānāṃ yogināṃ viśiṣṭataraṃ phalamutpādayantīti sadbhiravadheyam | yato na vai kiñcidekaṃ janakamapitu sāmagrī janikā,tena viśiṣṭāt kāraṇā[ntarā]d hi viśiṣṭameva kāryamutpadyate,acintyatvād hetupratyayasāmarthyasya sarvavidām | [prayogaḥ]- tatra ya ime viśiṣṭakāraṇābhi saṃskṛtāste viśiṣṭameva kāryamārabhante,yathā kṣīrāvasekenā malakādayo madhuraphalā bhavanti,(tathā)viśiṣṭakāraṇābhisaṃskṛtā rūpādayo'pi,iti svabhāvahetuḥ | tadatra viśiṣṭakāraṇāntarābhisaṃskāramātrānubandhasvabhāvaḥ kāryābhimato bhāvo vyāpaka svabhāvaḥ,kāraṇāntarābhisaṃskārastu vyāpyameva | tena yad yad viśiṣṭakāraṇāntarābhisaṃskṛtasvabhāvam,tad tad asati pratibandhake akāraṇavaikalye viśiṣṭakāraṇāntarābhi saṃskārād viśiṣṭameva kārya bhavati iti,tanmātrānubandhitvāt |



 



tasya tasmāt siddhe vyāpyavyāpakabhāve vyāpake sādhye vyāpyaṃ hetuḥ | tadyathā-vyāpake vṛkṣādike sādhye vyāpyaṃ śiśapādiḥ hetuḥ | siddhatvād vyāpyavyāpaka-bhāvasya na kalpe datra kāraṇaṃ vyāpya-vyāpaka-bhāvāt param | evamihāpi jñeyam | ata evoktam -



 



aśeṣayogatantreṣu guhyendutilakādiṣu |



nāsti kiñcidakarttavyaṃ prajñopāyena cetasā ||2||



nirviśaṅkaḥ sadā bhūtvā bhoktavyaṃ pañcakāmakam |



oṣadhīcūrṇasaṃyogāduragasyeva bandhanam ||3||



kāmino nityaraktasya gītavādyaratasyaṃ ca |



kāmasaukhyairatṛptasya sidhyate nātra saṃśayaḥ ||4||



bodhicittaṃ dṛḍhaṃ yasya niḥsaṅgā ca matirbhavet |



vicikitsā naiva karttavyā tasyedaṃ sidhyate dhruvam ||5||



sunirūpya susañcintya praveśaṃ kārayed budhaḥ |



anyathāgnipraveśo'sya kalāṃ nārhati ṣoḍaśīm ||6||



tattvaṃ vijñāya tattvena yo'dhimuktiṃ niṣevate |



sa sidhyatyanyathā tasya mahānirayapātanam ||7||



 



na caitacchakyate vaktuṃ yathaite rūpādayo viṣayāḥ kleśaprasūti-hetutvādapāyahetava iti | kleśānām ātmātmīyagrahābhiniveśapūrvakattvāt na rūpādayo nimittam,yena



 



ātmani sati parasaṃjñā svaparavibhāgāt parigrahadveṣau |



anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante ||8||



 



tasmād yasyātmadarśanaṃ tasyaite kleśāḥ sambhavantīti | yastu nairātmyasātmīkaraṇāt samāsāditanairātmyarasaḥ,tasya naite tathā bhavanti |



 



yadi punaḥ viṣayāḥ sarvadā rāgahetava eva tadā kathaṃ samviparītajñānamapi janayanti aśucyādibhirākāraiḥ,abhyāsabalāt,tena yathāsamāropameva khalvete vijñānamupajanayanti | evaṃ viṣayāḥ viśiṣṭasamāropād viśiṣṭapariṇāmācca viśiṣṭaphalaniṣpattau hetubhāvaṃ pratipadyanta iti kiṃ na iṣyate?yathā -



 



parivrāḍ-kāmuka-śunāmekasyāṃ pramadātanau |



aśuciḥ kāminī bhakṣyā iti tisro vikalpanāḥ ||9||



 



na ca ete'pi viśiṣṭasamāropāḥ tathāpariṇāmācca saṃsārabandhahetukā bhavanti iti,trimaṇḍalapariśuddhatvād deya-dāyaka-parigrāhakāpratilabdheḥ | yasmād trimaṇḍalapariśuddheḥ mantra-mudrāpariṇāmaḥ tasmānmantrādibhirāhitaviśeṣā rūpādayo viṣayā anuttarameva phalaṃ kurvanti | yathā viṣādikaṃ mantrādibhiḥ saṃskṛtyopabhujyamānamanyadeva rasāyanādikaṃ phalamāvahata iti,tadanyayā bālānāṃ niyamena pañcatvaṃ karotīti | evaṃ viṣayā api mantra mudrādhiṣṭhitā viśiṣṭatarameva phalaṃ vikurvantīti sutarāmavavoddhavyam | taccoktaṃ śrīparamādye -



 



rāgo dveṣaśca mohaśca trayaite viṣamaṃ gatāḥ |



viṣatvamupayāntyeva viṣamatvena sevitāḥ |



amṛtatvaṃ punarye ca amṛtattvena sevitāḥ ||10||



 



punaścoktaṃ ratnakūṭasūtre - 'tadyathā kāśyapa | ikṣukṣetreṣu śālikṣetreṣu saṃkarakūṭa upakārībhūto bhavati,evameva yo bodhisattvasya kleśa saṃkarakūṭaḥ saḥ sarvajñatāyām upakārībhūto bhavati | tadyathā kāśyapa mantrauṣadhiparigṛhītaṃ viṣaṃ na nighātayati evameva prajñopāyasamanvitobodhisattvaḥ | kleśaviṣairna vinipātyate | punaścoktam ācāryanāgārjunapādaiḥ -



 



vāsanāmūlaparyantāḥ kleśāste'nagha | varjitāḥ |



kleśapravṛttito yāvattvayā'mṛtamupārjitam ||11||



 



punaścoktam upāliparipṛcchāsūtre  - rāgo bodhisattvasya mahāsattvārthatāyāṃ saṃvartate,sattvānurāgatvād iti ||



sāmagrībhedāt kāryabheda- darśanād dharmanairātmyāvabodhācca na tatrābhiniveśaḥ kayañcidapi,sambhavati,kevalaṃ tvanuttaramahāsukhaphalāvāpteḥ nānyat sādhanamasti,tattaireva sukhairāhāravihārādibhistatphalamabhimukhīkriyate yasya puraḥ saraṃ vibhavaḥ sa sādṛśaḥ syāt | kathamanyādṛśodbhūtaḥ tādṛśaḥ syāt | ataevoktaṃ samvaratantre-



 



ātmā vai sarvabuddhatvaṃ sarvaśauritvameva ca |



svādhidaivatayogena tasmādātmaiva sādhayet ||12||



na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate |



bodhicittamahodyogād yoginastena devatāḥ ||13||



svamātmānaṃ parityajya tapobhirna ca pīḍayet |



yathāsukhaṃ sukhaṃ dhāryaṃ sambuddho'yamanāgataḥ ||14||



nātiśaucaṃ na niyamo na tapo na ca duṣkaraiḥ |



tapaścārairna niyamaiḥ sukhairharṣaiśca sidhyati ||15||



 



yathā,bhagavatā rūpādayaḥ tannirjātāḥ sukhapariṇāmanāḥ anuttaraphalaheturuktāḥ tathā sparśanirjātasukhapariṇāmanā api | yadi āgamaviruddhatvānna bhavatī ti ced,āgamaḥ - sparśaviśeṣasukhasaṃsevanāt tatphalamāvahatīti | tatra virodhaḥ tasya pratiṣiddhatvāditi cet,na,pratiṣedhasyaniyataviṣayatvāt | ye hi prajñopāyarahitā ātmātmīyagrahābhiniveśena pariṇāmanānabhijñāḥ sparśaviśeṣaṃ saṃsevante,teṣāmavidyāparigṛhītamūrtīnāṃ viṣayā apāyahetavo bhavantīti | tathā coktaṃ bhagavatā -



bhikṣubhāve sthitā ye ca ye ca tarkaratā narāḥ |



vṛddhabhāve sthitā ye ca teṣāṃ tattvaṃ na deśayet ||16||



 



bhagavatā tān prati sandhārya pratiṣedha uktaḥ | taduktaṃ ca śrīsamāje--



daśakuśalān karmapathānicchanti jñānavarjitāḥ ||17||



tathā vairocanābhisambuddhāvapyuktam -



upāyai rahitaṃ jñānaṃ śikṣā vā'pi hi deśitā |



śrāvakānāṃ mahāvīreṇā va tārāya teṣu vai ||18||



 



na tu prajñopāyaparigṛhītamūrtīnāṃ viśiṣṭaphalānveṣiṇāṃ viśiṣṭa pariṇāmanāphalamanubhavatāṃ paramārthadharmatattvāvabodhāt manāmapi teṣāṃ taddoṣabhāgitā bhavati,kintu mativiśeṣeṇa samanvitāḥ santoṣasya cānuttarasya lābhino bhavanti,akaluṣatvāccittasya | tasmādāśayaviśeṣeṇa kṛta evāyaṃ puṇya puṇyetaravibhāgo,na tu yathāvastu vyavasthitarūpam | uktañca āryadevena -



 



saṅkalpād bodhisattvānāṃ śubhaṃ vā yadi vā'śubham |



sarva kalyāṇatāmeti teṣāṃ vaśyaṃ yato manaḥ ||19||



 



tena saṅkalpakṛteṣu puṇyāpuṇyeṣu yasya viśiṣṭa eva kāraṇāntara kṛtasaṅkalpaviśeṣaḥ,rūpādiṣu sa tasmādāśayaviśeṣād viśiṣṭameva phalaṃ tasya avaśyamakāmakairapi parairapyupagantavyam iti | ata evoktaṃ bhagavatā -



'māyopamā dharmāḥ,adhimuktasya sarvopabhogā yujyante iti | punaścoktam - 'ahaṅkāryaśraddhasya bhikṣoḥ śraddhādeyam aparibhogyam'



 



punaścoktaṃ samvaratantre -



ākāśalakṣaṇaṃ sarva ākāśaṃ cāpyalakṣaṇam |



māyopamaṃ ca vai sarva traidhātukamaśeṣataḥ ||20||



 



dṛśyate spṛśyate caiva yathā māyā hi sarvataḥ |



na copalabhyate caivaṃ sarvasya jagataḥ sthitiḥ |



anayā mudrayā yogī śodhayet bhuvanatrayam || 21||



 



punaścoktaṃ sarvadevasamāgamatantre -



yaireva mūḍhā vadhyante buddhāḥ krīḍanti tairiha |



sarve sampūrṇayogena anyathā yānti dīpavat ||22||



 



punaścoktaṃ -



guptalokottarāṃ caryā vicarantyavikalpataḥ |



pramādaścānyathā jāyet vikalpastatra yujyate ||23||



nirvikalpena bhāvena sarvākāreṇa sarvadā |



sattvamāsthāya niḥśaṅkaḥtadā siddhyatyasaṃśayam ||24||



sattvena nirviśaṅkena sarvāvastho'pi sarvadā |



sarvācārapravṛtto'pi na bandhamupayāsyati ||25||



niḥśeṣācārasañcāro nirvikalpena cetasā |



sarvendriyopabhogena sattvasyo hi na badhyate ||26||



 



punaścoktam -



śūnyarūpamidaṃ sarva śūnyākāreṇa cakṣuṣā |



paśyatāṃ nirvikalpānāṃ satāṃ niḥśaṅkatā bhavet ||27||



 



punaḥ tatra eva -



sarvāṇi vyomarūpāṇi vyomarūpeṇa cetasā |



bhāvanānnirvikalpatvaṃ niḥśaṅkatvaṃ prajāyate ||28||



 



punaścoktam - yogināṃ kīdṛśaṃ vratam?



sopāyaṃ sarvakarmāṇi nirviśaṅkaścaret tadā |



nirviśaṅkena bhāvena vratānāmuttamottamaḥ ||29||



 



tapaḥ kimucyate?



 



nirvikalpena bhāvena sarvakarmāṇi sarvadā |



ācarennirviśaṅkena tapasāmuttamaṃ tapaḥ ||30||



viṣayān sevamānasya nirvikalpena cetasā |



kutsādhitaṃ na vā cetastattapo duratikramam ||31||



yastu sarvāṇi karmāṇi prajñayā viniyojayet |



sarva śūnyapade yojyaṃ tapo hyeṣa mahātmanām ||32||



 



prajñāsaṅkrāntirūpeṇa nirvikalpena cetasā |



niḥśaṅkācārasañcāraḥ tapasteṣāṃ mahātmanām ||33||



prajñopāyaṃ vinā'nyatra yadi cittaṃ ca saṅkramet |



niyataṃ tatsamuddiṣṭaṃ mahābodhipradāyakam ||34||



yogināmabhiyuktānāṃ nirvikalpānugāminām |



teṣāṃ sarvāṇi bhūtāni vilāsārthaṃ ca sṛṣṭavān ||35||



prajñādarpaṇasaṅkrāntaṃ tadākāraṃ ca saṃskṛtam |



prajñājātā smṛti steṣāṃ nirvikalpātmacetasām ||36||



darpaṇaprativimbaṃ ca svapnaṃ māyāṃ ca budbudam |



indrajālaṃ ca sadṛśaṃ yaḥ paśyet sa prabhuḥ smṛtaḥ ||37||



 



taḍidgandharvanagaraṃ vipākañcaiva saṃskṛtam |



tadākāraṃ prapaśyanti tasyāyattāḥ prajāḥ smṛtāḥ ||38||



 



ityuktam |



 



tena na kasyacit sthitirasti yatrābhiniveśaḥ syāt | 'yadā caivaṃbhūtairapi māyopamaiḥ bhāvairviśiṣṭasaṃbhogasañjātasukhasparśa -pariṇāmata na yā kiñcid viśiṣṭaphalaṃ prāpyate,tadā kiṃ neṣyate?"na hi ete sthirāḥ svabhāvataḥ,kintvavabhāsamātralakṣaṇāḥ | yadi ete viśiṣṭabhāvanābhyāsabalād viśiṣṭasukhasaumanasyādikakāryeṣu āryānuttaraphalāvāptihetubhāvaṃ pratipadyante,tadā na kaściddoṣaḥ | tathācoktaṃ śrīparamādye -



ātmā vai sarvabuddhatvaṃ sarvaśauritvameva ca |



svādhidaivatayogena tasmādātmaiva sādhayet ||39||



duṣkarairniyamaistīvraiḥ mūrtiḥ śuṣyati duḥkhitā |



duḥkhād vikṣipyate cittaṃ vikṣepāt siddhiranyathā ||40||



manomūrtidṛḍhatvācca sarvasaukhyaṃ dṛḍhībhavet |



duḥkhaiścalatvamāyāti nirodhaṃ vāpi gacchati ||41||



 



punaścoktaṃ laukikalokottaravajratantre -



sukhena labhyate siddhirna siddhiḥ kāyatāpanaiḥ |



yasmāt samādhisambhūtaṃ buddhatvaṃ sarvasaukhyataḥ ||42||



anāhārādibhistīvraisstathānyaiśca tṛṣādibhiḥ |



kāyatāpāddhi vikṣepo vikṣepāt siddhiranyathā |



hīnasattvā na sidhyanti duṣkarāstena kīrtitāḥ ||43||



 



punaścoktaṃ śrīsamājatantre -



duṣkarairniyamaiḥ kaṣṭaiḥ sevamāno na sidhyati |



sarvakāmopabhogaistu sevayaṃścāśusidhyati ||44||



bhikṣāśinā na japtavyaṃ na ca bhaikṣyaratirbhavet |



japenmantramabhinnāṅgaṃ sarvakāmopabhogakṛt ||45||



kāya-vāk-citta-sausthityaṃ prāpya bodhiṃ samaśnute |



anyathā'kālamaraṇaṃ pacyate narake dhruvam ||46||



 



tena prakṛtiprabhāsvara-sphaṭikopalasadṛśe manasi rūpādibhirā hitasaṃskāraviśeṣa-sukhasaumanasyalakṣaṇaḥ saḥ tatra prajñopāyaparigṛhītasyābhyāsaviśeṣabalāt prakarṣaparyantarūpatāmāsādayediti | tadyathā-prajñādi śilpakalādayaḥ | śabdādi viṣayānubhavasañjātasaṃskāraviśeṣa to yogijñānam asakṛdbhāvanābhyāsasāmarthyāt samāhita paramaśāśvatasvabhāvaṃ bhāvanāprakarṣaparyanta māyāt | svasiddhānte sugatādīnāmiva,loke ca kāmaśokabhayonmādādivat | sparśādi janitasukhasaumanasyādayaśca bhāvyante,tasmātte'pi paramaviśeṣaśālina iti svabhāvaviruddhopalabdhiḥ | ihāpi duḥkhādiviruddhaṃ sukhasaumanasyādilakṣaṇaṃ kāryam,taccābhyāsabalāt sātmībhāvamāsādyamānamupalabhyate yadā,tadā tadviruddhaṃ duḥkhadaurmanasyādikaṃ nivartayati,svaguṇavyūha ca ḍhaukate | tena tadatra sāmagrī bhāvanatayā vyavasthitaṃ tadviruddhasya duḥkhāde ra vakāśamapākaroti | tadyathā - śītādiviruddhamuṣṇādikam upalabhyamānaṃ śītādyabhāvaṃ pratipādayati,yenaikatra sthāne parasparaṃ na viruddhamupalabhyate,evam anayorapi sukhaduḥkhayorna caikatra santānātmani kathamapi sambhavaḥ,tadviruddhatvāt tasya,tena sukhasaumanasyādi sātmīkaraṇe naiva duḥkhādīnāṃ kathamapi sambhāva nī yatāmāropayati iti yuktamuktam - svabhāvaviruddhopalabdhiḥ tadrūpābhāvaṃ pratipādayati | prakarṣaparyantagamane abhyāsaviśeṣo hetuḥ prajñāśilpakalādivat,tadviśeṣa viruddhopalabdheḥ,ityavaboddhavyam |



kiñca bhāvyamānānāmapi yadi viśeṣāṇāṃ tāvadapi nivṛttiriṣyate,tadā pṛthvīkṛtsnādikamapi bhāvanāprakarṣaparyantavartināṃ tathaiva nivṛttimāpādayed iti | na ceṣyate,yasmād ye prakarṣaparyantavartitayā svātmalābhabhāvāḥ na teṣāmāvartanam,yathā pṛthvī kṛtsnādayaḥ | labdhātmalābhāḥ sva viśeṣāśritāḥ sukhasaumanasyādayaḥ,tasmātte'pi na vyāvartante,vyāvṛttau kāraṇābhāvāt | ye tu doṣādayo vyāvṛttibhāginaḥ teṣāṃ ca tadānīṃ nāyaṃ bhāvaḥ | tadanu duḥkhodbhavo'pi na syāt,prakarṣaparyantagamane tanna sambhavati,anyathā mokṣānantaramapi saṃsāraḥ syād iti na ceṣyate prayujyateḥ vā | ye mokṣaṃ prāptasya saṃsārotpatti neṣyante eva te'pi tadānīṃ kāraṇābhāvādavidyāvāsanāyā vinivṛttāḥ | parārthena yā samutpattirna sā sāṃsārikī,pūrvapraṇidhānāve śasāmarthyena tatra pravṛtteḥ,na vāsanāsāmarthyāt | tena yathā mokṣānantaraṃ saṃsāraḥ na,tathā sukhaprakarṣaparyantagamanānantaraṃ duḥkhaṃ cittasyāpi na jāyate,prakṛtipariśuddhatvāt tadeva mecakamaṇisadṛśam | tataḥ yena yena vāsyate tatra tatra cābhyāsabalād viśiṣṭatarasvabhāvamāviṣkaroti aparāvṛttidharmatālakṣaṇam | ata evoktam -



 



yena yena hi bhāvena manaḥ saṃyujyate nṛṇām |



tena tanmayatāṃ yāti viśvarūpo maṇiryathā ||47||



 



tena sarvametad viśiṣṭapariṇāmanayā pariṇāmyamāne viśiṣṭaphalāvāhakaṃ bhavati iti | tena na kiñcit nāmyapariṇāmaṃ nāma | pūrvakarmāvedhasāmarthyācca tathaiva tadbhavatīti,anyathā viśiṣṭapariṇāmanā vyarthā,sarvatra ca aviśvasanīyā syāt | tathā coktaṃ jinajananyām  -



 



'punaraparaṃ subhūte | bodhisattvo mahāsattvo divyānulepanāni dadāti tathāgateṣu tathāgatacaityeṣu vā | tasyaivaṃ bhavati,anena kuśalamūlena anuttarāṃ samyaksambodhimabhisambuddhe,tatra buddhakṣetreṣu sarvasattvānāṃ divyāḥ sparśaviśeṣāḥ abhiniṣpadyantām | iti pariṇāmanā bhavet | punaraparaṃ subhūte !bodhisattvasya mahāsattvasyaivaṃ bhavati,manoratha - saṅkalpenaiva iṣṭān pañcakāmaguṇān buddhānāṃ bhagavatāṃ śrāvakasaṅghānāṃ sarvasattvānāṃ copanāmayeyam | tasyaivaṃ sañjānata evaṃ bhavati -anena kuśalamūlena mama buddhakṣetre anuttarāṃ samyaksambodhimabhisambuddhasya śrāvakasaṅghasya satvānāṃ ca manoratha - saṅkalpenaiva iṣṭāḥ kāmaguṇāḥ prādurbhavantu | punaraparaṃ subhūte | bodhisattvā mahāsattvāḥ sarvasattvaiḥ sārddha samyaksambuddhebhyo vā pañcakāmaguṇadānaṃ dadāti evamādi|



 



itaśca vāsanāvedhasāmarthyād evaṃ dṛṣṭakāryeṣu vartate | mātuluṅgādi phalaṃ loke yathā lākṣādisekād uktarūpam,tathā cāsya citasya bāhya-sparśādisevanāt tadeva sukhādikaṃ saṃskāraviśeṣaprativedhāhitaviśeṣatvāt punaḥ tatraiva abhimukhībhavati | tadanuraktatvāccittasya tadrañjitaṃ ca tatraiva dṛḍhībhavati | tadapi yathā dhattūrakarpāsa vīja dāḍimādīnāṃ kāraṇāntarairāhitaviśeṣaṃ tatra tathaiva phalaṃ pratīyate,āhitasāmarthyāt | evaṃ cittamapi sparśādinirjātasukhasaumanasyādiviśeṣaṃ taduttarottaraviśiṣṭaphalāvāhakaṃ bhavati | tatpratipakṣayānānabhiniviṣṭatvāt na pratipakṣodayaḥ tadvimukhatvāt sukhitvācca | tathā śrīparamādye pradarśitaṃ bhavati -



 



'sarvaduḥkhadaurmanasyādibhyo'vakāśo na deva | deyaḥ ||47||



punaścoktaṃ sarvadevasamāgamatantre -



surāsurāṇāṃ bhūtānāṃ pratibodhirna vidyate |



kīrtayan tena sarvāṅgamānandaṃ copabhuñjate ||48||



atastenāti gacchanti nirvāṇaṃ dīpā yathā |



nirvāṇāgnirmahāghoro bhasmānyapi na muñcati ||49||



na tatra tattvaṃ vidyate nendriyārthā na dhātavaḥ |



na manaścaittakaṃ nāpi nāhaṅkāro na dhīrapi ||50||



na ca sattvaṃ na ca prajñā na cittaṃ naiva kiñcit |



suṣuptāvasthitākāraṃ nirvikalpaṃ nirātmakam ||51||



na saṃjñā na ca ceṣṭā tu na rūpaṃ na guṇaḥ kvacit |



nirvāṇaṃ tatsamuddiṣṭaṃ mokṣaṃ tu niṣkalaṃ bhavet || 52||



jñātvā saṃsārabhāvasya niḥsvabhāvasvabhāvatām |



tadā prabuddho vijñeyo nirvāṇaṃ yadi necchati ||53||



jñātvā sadbhāvasārūpyaṃ niḥsvabhāvasvabhāvatām |



nirvāṇaṃ yaḥ prapadyeta vinā siddhiṃ na vīryavān ||54||



na kṛtanāśaścānyo jāyate hīnacetasaḥ |



yaḥ parāṃ bodhimāsādhya vinā siddheḥ prahīyate ||55||



kiṃ tena na kṛtaṃ pāpaṃ caureṇātmāpahāriṇā |



buddhātmanaḥ śarīrasya siddhiṃ saukhyairna pūrayet ||56||



na tasya vidyate vīryaṃ na ca sattvaṃ pratiṣṭhitam |



yaḥ parāṃ bodhimāsādya nirvāṇaṃ yātyasiddhitaḥ ||57||



nānyo hīnatarastasmāt nānyaḥ syād durjano janaḥ |



yaḥ parāṃ bodhimāsādya tyajate svaśarīrakam ||58||



tadvīryaṃ sarvavīryāṇāṃ yaḥ pravuddhvā pravartate |



sarvendriyopabhogeṣu rataḥ sannā pi badhyate ||59||



 



punaścoktaṃ vimuktisamudyātanatantre -



nāsti tattvavrataṃ puṃsāṃ mahāphala pradaṃ yataḥ |



kvaciccittādhimuktānāṃ vāsanā tyajyate katham ||60||



na tena śodhitaṃ cittaṃ yogatantravratasthitam |



kevalaṃ bhinnadṛṣṭitvāt prabuddho'pi vinaśyati ||61||



na kṛtaghnatastvanye ye prabodhiṃ gatā narāḥ |



dīpavad yānti nirvāṇaṃ na siddhimanubhuñjate ||62||



nānyaḥ sattvena rahitaḥ svaśarīrasya jāyate |



vipratyakṣakāmaśca nirvāṇaṃ yaḥ prapadyate ||63||



prabuddhakāraṇācceha nirvāṇaṃ ye narā gatāḥ |



sukhānantān parityajya siddhamiṣṭaṃ phalaṃ tadā ||64||



 



punaścoktam -



pāradaścāgnisaṃyogād yathābhāvaṃ prapadyate |



dahyate dṛśyate naiva gacchanno dhūma eva vā ||65||



gomayādhārayogena yathā saṃgṛhyate punaḥ |



jñānamevaṃ vijānīyāt mahāmudrā samaṃ tathā ||66||



 



prayogaśca- ye ye prāptaprakarṣaparyantāḥ na te vyāvartante | tadyathā mokṣādayaḥ | prakarṣaparyanta kāraṇasvarūpāḥ sukhasaumanasyādayaḥ,iti svabhāvahetuḥ | itaraśca - ye hi bhāvyante te bhāvanābhyāsasāmarthyāt samāhitaparamaprakarṣaparyantavartino bhavanti,yathā - prajñā-śilpa-kalādayaḥ | bhāvyante ca prajñopāyaparigṛhītāni sparśaviśeṣanirjātāni sukhasaumanasyāni,tasmāttānyapi paramaprakarṣavanti bhavanti | svabhāvahetureva | tadatrāpi prakarṣaparyantagamanamātrānubandhi sātmīkaraṇaṃ,taccābhyāsaviśeṣabalād apunarāvṛttidharmatāmasāvā sādayati | na punastadanyena kenacid api vyāvartate tatsvabhāvatāmupagataḥ | tadyathā- kāṣṭhādau agnidāhitā viśeṣā na tadvyāvartante,dāhādi lakṣaṇaṃ tasyāpunarbhāvadharmitvāt | ata evoktam -



 



na puna rdāhataḥ kiñcid vikārajananaṃ kvacit |



viparyayāt punaḥ kiñcid yathā kāṣṭhasuvarṇayoḥ ||67||



 



hemādau agnikṛta viśeṣaḥ tatsantānavyāvṛttau tadviparītakāraṇataḥ tatsvabhāvabhāvaṃ sampāditaḥ yathā agnijalādiḥ | akhilahuta suvarṇasya asyāpi anya eva kaṭhinasvabhāvādhyāsitaviśeṣaḥ sañjāyate svabhāvādhivāsitaviśeṣāntara utpadyate |tadatra cetasi viṣayopabhogasañjāto harṣātmaviśeṣaḥ | taduttarottaraṃ tasyaiva kāraṇasya saṃsevanena parāṃ niṣṭhām āsādyamānasya na vyāvṛttiḥ,buddhestatpakṣapātāt | yena buddhirhi tadanuraktā satī samāsāditaguṇā ca tadeva kāraṇam ādatte,tadviparīte ca vimukhyān na kathañcid vyāvartate | yathā ca -yatra yatra prakarṣaparyantagamanaṃ,tatra tatra sātmībhāvaḥ,tadyathā -śrotriya sya jātibhāvādau?bhāvanāvaśāt nairghṛṇyam | tadyathā - kasyacit śrotriyasya mahāvratadhāriṇo nairghṛṇyaṃ bhāvanāsātmīkaraṇāt tatsāmyamāsādayati tacca svasaṃvedyaṃ sukhasaumanasyādi sarvasantānavarti svasaṃvedanapratyakṣaṃ siddhaṃ,tadapi tatraiva bhāvanāyogasāmarthyād avicchinnapravāhaṃ vartate |



 



pravāhaviccheda kāraṇābhāvāt duḥkhādi pravāha vicchitikāraṇāni naṃ saṃvidyante | na hi duḥkhādīni hitarūpatayā'vagamya kenacit prekṣāvatā tyajyante,na ca punastadutpatikāraṇamanviṣyate,prekṣāvān kvacid anyathā prekṣāvān na syāt,tadanyo mattakādivat |



 



tena āstāṃ tāvat prakarṣaparyantagamanam,kintu kiñcinmātra sevanenāpi buddhi staddhitānubandhitvāt tadviparītakāraṇārthamiha kathamapi na sañjāyate | na hi kaścijjānanneva ahiviṣa kaṇṭakādīn upādatte | tena hi tatphalāvāhakameva tadabhyāsaviśeṣavalāt sātmībhāvamupāgatam | tāni ca heyarūpatayā buddhyā prāgeva nirastāni,tena tatsantati vicchedaḥ | tadīya svabhāvahetustatsvabhāvatāṃ sādhayati | na cāsiddho hetuḥ | bhāvanāviśeṣeṇāpi viśiṣṭatā labhyate prajñādīnāṃ tenābhyāsastāvad vidyate | nāsiddhatā nāpyanaikāntikatā,yena sukhasaumanasyādyabhyasyamānaṃ na tadvipakṣe duḥkhādauṃ pravartate | na viruddhaḥ,yasmānna sādhyaviparyayaṃ duḥkhaṃ sādhayati | dṛṣṭāntadharmiṇām api sarvavādiprasiddhatvāt | yena ime prajñāśilpakalādayaḥ pratipuruṣābhyāsatayā bheda viśeṣam āsādyamānāḥ saṃlakṣyate | yadapyuktam - rāgapratipakṣā aśubhāḥ,dveṣapratipakṣo maitrī,mohapratipakṣaḥ pratītyasamutpādaḥ | tatra rāgato virāga vinivṛttiḥ,tadviruddhatvāditi cet,na | yadi tathā dhruvamanya rāgasātmīkaraṇe'pi virāgaḥ syāt | ata evoktaṃ mūlatantre  -



 



aho hi sarvabuddhānāṃ rāgajñānamanāvilam |



hattvā rāgaṃ virāgaṃ ca sarvasaukhyaṃ vadanti te ||68||



 



na ca rāgādīnāṃ prakṛtisāvadyatvam,anyathā na srotāpannasya mārgapratilambhaḥ syāt,tasya rāgādyaparihāreṇa pravṛtteḥ | kiñca evamuktaṃ bhagavatā śīlapaṭale - bodhisattvena daśakuśalānyapi parārthena khaṇḍayitavyāni | yathā-kācit kāmārthinī strī bodhisattvaṃ prati prāṇān tyajet,tasyāḥ kāmādisevanena prāṇasandhāraṇaṃ kāryam | tathaiva mahāpāpakāriṇaṃ dṛṣṭvā jīvitād vyuparopayati,na ca tasyāpāyagamanaṃ bhavet,bahutaraṃ puṇyaṃ prasavati| tad yadi ete rāgādayaḥ prakṛtisāvadyāstadā kathaṃ durgatihetavo na bhavanti ?prabhūtaratnapuṇyahetavaśca kathamuktāḥ ?tena na teṣāṃ prakṛtisāvadyatā,kintu pudgala santānaviśeṣād guṇaviśeṣāvāhakā bhavanti | yathā ketakīpuṣpaṃ gandhahastinopabhuktaṃ kastūrikādi bhāvena pariṇamate,itaraiśca hastibhirupabhujyamānaṃ asevyabhāvena pariṇāmayati | tena na tatra ketakīpuṣpadoṣaḥ | tathā rāgādayo'pi viśuddhasantānavartino viśiṣṭameva phalaṃ kurvanti,āśayaviśeṣayogāt | yathā kṣīraṃ sarpādibhirupabhujyamānaṃ viṣādibhāvena pariṇāmayati,anyaiśca manujaiḥ upabhujyamānam amṛtabhāvamāpadyate | evamete rāgādayo'pi āśaya viśeṣabhājini viśiṣṭaphalāvāhakā bhavantīti,na prakṛtiniravadyatvāt | hetu prayogaḥ - ye ye viśiṣṭasantānabhāginaḥ te te viśiṣṭaphalāvāhakāḥ,yathā ketakyādayaḥ,viśiṣṭasantānavartinaśca rāgādaya iti svabhāvahetuḥ | atrāpi viśiṣṭa-santāna-prayogapariṇāmamātrānubandhiviśiṣṭaphalāvāhakatvam apratibandhasāmarthya janayatyeva,antyakāraṇasāmagrīvat | yena hi tasya svabhāvaḥ,so'pi tanmātrānubandhajātaṃ karotyeva,pratibandhasya asambhavāt | pratibandhe sambhave cāpratyayaḥ syāt | tadatrāpi viśiṣṭapariṇāmān nānyadapekṣata iti tanmātrānubandha uktaḥ | na ca tatra kṣepābhāvasya pratibandhaḥ,kṣepābhāvāntasya kṣepābhāvānyasmin | prekṣaṇīyasya asambhavāt | evaṃ tanmātrānubandhiniścayāt svabhāvaheturuktaḥ | tathā rasāyaniko'pi bodhicittara sāvedhāt?tatsāmībhāvamupagataṃ bhāvasaṃviśiṣṭameva rūpāntaraṃ janayati tathā tāmrādiṣu sthirīkṛtapāradādi rasāvedhasāmarthyādanyadevāvasthāntaraṃ janayate | nirdoṣā punarāvṛttidharmakatāmupaitīti atrāpi vijñeyam | anyathā tāmrādiṣu na rasādīnāmāvartakatvaṃ syāt | evaṃ tat sāmarthyadarśanāt sphuṭataramevāvagamyate astitvam,anyathā na kiñcit sāmarthya syāt | tathā coktam -



 



aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām |



ramajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicitta saṃjñam ||69||



 



punaśca



puṇyena sukhitaḥ kāyaḥ pāṇḍityena manaḥ sukhi |



tiṣṭhan parārtha saṃsāre dayāluḥ kena khidyate ||70||



 



kiñca,yayā rasāyanikaḥ dhanikaḥ puruṣaḥ kaścid viśiṣṭauṣadhisaṃyogāt samāsāditatadguṇamāhātmyaḥ,tasya pañcābhijñāḥ pravartante,tathā'nye ca guṇāḥ āsaṃsāraṃ sthiti kurvanti,evameva viśiṣṭaviṣayaparibhogasañjāta rasāyanasya āsaṃsāra-prakṛta-praṇidhividhānasya parārthaparasya samāhitasakala guṇagaṇasya pratividdhabodhicittarasasya kimiti sattvaṃ neṣyate?kiṃ ca -



 



na bodhi niḥkleśāṃ kṛtagati ravāpnoti paramāṃ



udīrṇakleśaśca svahitamapi karttṛ na labhate |



iti prāptyai bodheḥ sthiravihitavīryeṇa bhavatā



na nirdagdhāḥ kleśāḥ tṛṇalavaladhutvaṃ tu gamitāḥ ||71||



smṛtijñānagrastā vividhaguṇaniṣpattilaghavo



gatāḥ kleśā bodhirupakaraṇatāmeva bhavataḥ |



 



anenaivaṃ tvaddhīstadanu na kṛtā bhrāntaviṣayā guṇānāṃ kṣetratvaṃ jagati janidhārā api kṛtāḥ ||72||



 



kiñca,savikalpakameva tadbhāvanāprakarṣaparyantavarti sarvajñajñānam,āhosvit nirvikalpakamiti ?tatra yadi tāvannirvikalpakamevepyate,tadā bhāvanāvikalpasāmarthyānnirjātasya kathaṃ nirvikalpakatvam?na hi savikalpakād vijñānāt nirvikalpakasya jñānasya prasūtiḥ kathamapi sambhavati | atha kleśopakleśavāsanāvinivṛttaṃ nirvikalpakatvaṃ,tadayuktam,yataḥ kleśopakleśavāsanānivṛttau kimaparamasti yad vikalpakaṃ syāt,tadvyatiriktasya anyasya pramāṇābhāvāt | na cāpi prāmāṇikā kācit siddhirasti | tadbhāvānāṃ na pratyakṣatā,tasya indriyālokamanaskāraviṣayasāmarthyāt nirjātatvāt | na grāhakākāra vinirmuktaṃ jñānaṃ pratipādakamasti,tasya tadviparītarūpatvāt | nāpyanumānam,tasyāpi liṅgaliṅgisambandhagrahaṇapūrvakatvāt | grāhya- grāhakākāradvayavinirmuktajñānaṃ vinā bhāvi kāryākhyaṃ svabhāvākhyaṃ vā liṅgaṃ na upalabhyate | nāpyanupalabdhinibandhanāttasya pratipattiḥ syāt,tasyāḥ pratiṣedhaviṣayatvāt |



 



tatra kāryahetustāvadasiddhaḥ,kāryakāraṇabhāvasya hyanupapatteḥ,yato na vinaṣṭāt kāraṇāt kāryamupajāyate,tasya asattvena ajanakatvāt | nāpya vinaṣṭād,utpannasya vyāpāra- samāveśakālaparīkṣāyāṃ kṣaṇabhaṅgāprasaṅgāt | nirvyāpārasya khapuṣpasyeva kuto janakatvam?ata evoktam -



 



na naṣṭāccāpi nānaṣṭād bījādaṅkurasambhavaḥ |



māyotpādavadutpādaḥ sarva eva tvayocyate ||73||



 



yenotpādo nirodhādi sattvajīvādi deśitāḥ |



neyārthā sā tvayā nātha !bhāṣitā samvṛtistu sā ||74||



 



tenārthato janyajanakānupapatteḥ nā tra kāryahetuḥ,liṅgābhāvāt | svabhāvahetorapi parokṣatatsvabhāvatayā na kathañcidapi sambhavaḥ,tanmātrasambandhāsiddheḥ | anupalambhasyāpi pratiṣedhasādhakatvānnātra avasaraḥ | na cāparo heturiṣyate pramāṇāntaraśceti kuto nirvikalpakasya jñānasya niścayo vācyaḥ?tathoktam -



svasmānna jāyate bhāvaḥ parasmānnobhayādapi |



na sannāsanna sadasan kutaḥ kasyodayastadā ||75||



 



tena paramārthena tadvijñānamanupapannam,kathaṃ nirvikalpakaṃ syāt?na hi gaganāmbhoruhādīnāṃ savikalpakatvaṃ nirvikalpakatvaṃ vā iṣyate,nāpi tatreyaṃ cintā pravartate,puruṣārthānupayogitvāt ākāśapadyavat | tadabhyupagame ca na kiñcit prayojanamasti | tanniḥsvabhāvatvāt na kiñcit tatsādhyamupapadyate,na ca sādhyamakurvāṇaṃ sādhanaṃ tatra kīrtyate | tasmāt sarvameva jñānaṃ pratītyasamutpannaṃ grāhyagrāhakākārarūpatayā vartamānaṃ savikalpakamiti pratijānīmahe,yena grāhya-grāhakākāraṃ traidhātukaṃ vijñānaṃ pratyayakalpanamityākhyātam |



 



ata evoktaṃ laṅkāvatārasūtre -



 



āryo na paśyati bhrāntiṃ nāpi tattvaṃ tadantare |



bhrāntireva bhavettattvaṃ yasmāttattvaṃ tadantare ||76||



bhrānti vidhūya sarvāṃ hi nimittaṃ jāyate yadi |



saiva tasya bhaved bhrāntiraśuddhaṃ timiraṃ yathā ||77||



 



tatra kevalaṃ viparītapadārthasamāropavyāvṛttau viśiṣṭapadārthabhāvanāprakarṣaparyantagamanād viśiṣṭaphalam āvirbhavati,sāntara-vyantara-svabhāvābhāvasvabhāvam ekasvabhāvaṃ sukhādi,bhāvanābhyāsaviśeṣāśritatvāt,tadākārasaṃvedanavat | tatsamānajātīyapravāha pravṛttaṃ grāhyagrāhakākārasaṃvidbhedena yuktaṃ adhyavasita svarūpamavicchinna santānaṃ dharmakaṃ svacitta-vaśitāprāptaṃ savikalpakamapi yathāvasthitasakalapadārthaparicchedakam,prajñopāyaparigṛhītamūrtitvāt | ata evoktaṃ laṅgāvatārasūtre -



na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |



 



na ca dhyānaṃ vimokṣo vai na nirābhāsagocaram ||78||



kintu yānaṃ mahāyānaṃ samādhivaśavartinām ||



kāyo manomayo divya-vaśitāpuṣpamaṇḍitaḥ ||79||



 



tadevaṃ kāraṇaviśeṣāt kāryaviśeṣapratipādanena sarva mākhyātam | kiñca nāmajātyādikalpanaṃ samāropitam | arthānvayavyatirekānukāri savikalpakam api jñānaṃ aspaṣṭābham uktam ācārya - dharmakīrtipādairapi laukikapramāṇa parīkṣāyām | yatra grāhyagrāhakapratibhāso bhedena saṃjñāyate,tatrāspaṣṭābhameva jñānaṃ spaṣṭābhatayā bhāti | tadyathā-nāmajātyādikalpanā rahitaṃ jñānaṃ spaṣṭābhaṃ bhavati,grāhyagrāhakasaṃvitti bhedena bhidyate,tena nāmajātyādikalpanāmāśritya ācāryeṇā pyaspaṣṭābhatā darśitā,na grāhyagrāhakasaṃvittibhedāśrayeṇeti,tena viṣayākārānubhavasañjātaviśeṣasya tadvijātīyādhyavasāyābhāvaḥ | tatsātmībhāvamupagatāyāḥ na spaṣṭābhatāyā vādhakamasti,sādhakaṃ ca vidyate | tatsātmībhāvasamāpattilakṣaṇaṃ kāmaśokabhayonmādādi vad coktaṃ prāk |



 



atha grāhya-grāhaka-saṃvityākāratayā ābhāsa mānasya jñānasya prakarṣaparyantagamane sarvavityarthamiṣyate,tannāsti,kalpanājālasiddhatvāt | tatra tasyāpyaśeṣākāraśūnyasya saṃvinmātrasya kathamaśeṣajñeyaparicchedakatvam?na hi nirābhāsasya jñānasya kathamapi paricchedakatvaṃ vidyate,yukti-vyāhataṃ caitat |



 



ekasyānaṃśarūpasya trairūpyānupapattitaḥ |



vedyavedanabhedena svasaṃvitphalamiṣyate ||80||



 



atha svabhāva eva tasyāyaṃ yat tatprakarṣaparyantagamane sarvasaṃvittau sa svabhāvo'smatpakṣe'pi samānaḥ | tathā hi grāhyagrāhakasaṃvittibhedenabhidyamānasyāpi prakarṣaparyantagamane tadeva viśiṣṭarūpaṃ jāyate | yannikhilameva vastujātaṃ yathāvasthitamevāvabudhyate,tasya tatsāmarthya kiṃ kākena bhakṣitam kiñca,sakala kalpanā-kalāpaśūnyaṃ-tadastīti kimapi sthānam anuṣṭheyam | savikalpakaṃ tu jñānaṃ sarvasattvāntaḥsantānavartitayā pratyakṣādipramāṇasiddham,bhāvanāvalācca sātmībhāvasamāpattau sarvamevāvabudhyate | tadyathā,hi-yad yad,evāti bhāvyate tattadeva bhāvanāprakarṣaparyantagamane tatsātmatāmāpādayati-tadyathā śrotriyajātibhāvādau ghṛṇām | bhāvyate ca sarvameva trailokyaṃ tadupabhogatayā iti svabhāvahetuḥ | ata evoktaṃ saṃvaratantre |



 



sarvayogā hi bhagavān vajrasattvastathāgataḥ |



tasyopabhogyaṃ vai sarva traidhātukamaśeṣataḥ ||81||



 



punaḥ sarvadevasamāgamatantre coktam -



 



caturvidhaṃ ca yadbhūtaṃ yatkiñcijjagatīgatam |



sarvopakaraṇaṃ proktaṃ yogināṃ siddha cetasām ||82||



 



mahāmudrāṃ samādhāya mahāsattva mudāharan |



padaśaḥ sarvamevāhaṃ bhāvayet tattvayogataḥ | 83||



 



ityevamādi - bhāvanāprakarṣaparyantagamanamātrāśubandhi-tatsātmībhāvaḥ yatra yatra bhavati,tatra tatra sātmībhāvamāpādayati | bhāvyante sarvadā tattrailokyāntaravarttinaḥ padārthāḥ sukhasaumanasyādisādhanatvena sthitāḥ | ata evoktaṃ saṃvaratantre -



 



yadyadindriyamārgatvaṃ yātaṃtattatsvabhāvataḥ |



asamāhitayogena sarva buddhamayaṃ bhavet ||84||



 



punaścoktaṃ sarvakalpasamuccayatantre-



pañcabuddhāḥ samāsena pañcakāmaguṇāḥ smṛtāḥ ||85||



 



punaścoktaṃ śrī guhayasamājatantro-



rūpaśabdādibhirbhāvaiḥ devatānāṃ prakalpayet ||86||



 



tasmātte'pi tadbhāvanāprakarṣaparyantagamane tatsātmatāmupayānti,tarhi te ca gocaratāṃ pratipadyante | tena savikalpakamapi jñānaṃ bhāvanāsāmarthyanirjātaṃ svabhāvaviśeṣabhājinam aśeṣaguṇālayam -



sarvasiddhiphalaṃ taddhi sarvalokādikārakam |



āsaṃsārasthiterhetuḥ sarvasattvārthakārakam ||88||



jñātavyaṃ tatprayatnena ucchedyo'haṃ prayatnataḥ |



jñāte tasmin bhavet sarvaṃ vijñātaṃ tattvasaṃjñitam ||89||



 



||iti śrītattvasiddhināma -prakaraṇaṃ prāvṛtatantraṃ samāptam || payet ||86||



 



tasmātte'pi tadbhāvanāprakarṣaparyantagamane tatsātmatāmupayānti,tarhi te ca gocaratāṃ pratipadyante | tena savikalpakama